- May 14, 2025
Contents
The Rama Raksha Stotram (रामरक्षा स्तोत्रम्), meaning “The Armor of Rama,” is a powerful hymn dedicated to Lord Rama. It is believed to have been composed by Budha Kaushika Rishi. Legend has it that Lord Shiva appeared in the Rishi’s dream and taught him this sacred stotra.
This stotra is a prayer seeking the protection and blessings of Lord Rama. Each verse is imbued with the divine power of Rama’s name and his various attributes. Reciting it with devotion is said to create a spiritual shield around the devotee, safeguarding them from negative forces and bestowing numerous benefits.
Asya Śrīrāmarakṣāstōtramantrasya Budhakauśika R̥ṣiḥ Śrīsītārāmacandrō Dēvatā Anuṣṭup Chandaḥ Sītā Śaktiḥ Śrīmān Hanumān Kīlakaṁ Śrīrāmacandraprītyarthē Rāmarakṣāstōtrajapē Viniyōgaḥ ||
Dhyānam |
Dhyāyēdājānubāhuṁ Dhr̥taśaradhanuṣaṁ Baddhapadmāsanasthaṁ
Pītaṁ Vāsō Vasānaṁ Navakamaladalaspardhinētraṁ Prasannam |
Vāmāṅkārūḍhasītāmukhakamalamilallōcanaṁ Nīradābhaṁ
Nānālaṅkāradīptaṁ Dadhatamurujaṭāmaṇḍalaṁ Rāmacandram ||
Atha Stōtram |
Caritaṁ Raghunāthasya Śatakōṭipravistaram |
Ēkaikamakṣaraṁ Puṁsāṁ Mahāpātakanāśanam || 1 ||
Dhyātvā Nīlōtpalaśyāmaṁ Rāmaṁ Rājīvalōcanam |
Jānakīlakṣmaṇōpētaṁ Jaṭāmukuṭamaṇḍitam || 2 ||
Sā:’sitūṇadhanurbāṇapāṇiṁ Naktañcarāntakam |
Svalīlayā Jagattrātumāvirbhūtamajaṁ Vibhum || 3 ||
Rāmarakṣāṁ Paṭhētprājñaḥ Pāpaghnīṁ Sarvakāmadām |
Śirō Mē Rāghavaḥ Pātu Phālaṁ Daśarathātmajaḥ || 4 ||
Kausalyēyō Dr̥śau Pātu Viśvāmitrapriyaḥ Śrutī |
Ghrāṇaṁ Pātu Makhatrātā Mukhaṁ Saumitrivatsalaḥ || 5 ||
Jihvāṁ Vidyānidhiḥ Pātu Kaṇṭhaṁ Bharatavanditaḥ |
Skandhau Divyāyudhaḥ Pātu Bhujau Bhagnēśakārmukaḥ || 6 ||
Karau Sītāpatiḥ Pātu Hr̥dayaṁ Jāmadagnyajit |
Madhyaṁ Pātu Kharadhvaṁsī Nābhiṁ Jāmbavadāśrayaḥ || 7 ||
Sugrīvēśaḥ Kaṭī Pātu Sakthinī Hanumatprabhuḥ |
Ūrū Raghūttamaḥ Pātu Rakṣaḥkulavināśakr̥t || 8 ||
Jānunī Sētukr̥tpātu Jaṅghē Daśamukhāntakaḥ |
Pādau Vibhīṣaṇaśrīdaḥ Pātu Rāmō:’khilaṁ Vapuḥ || 9 ||
Ētāṁ Rāmabalōpētāṁ Rakṣāṁ Yaḥ Sukr̥tī Paṭhēt |
Sa Cirāyuḥ Sukhī Putrī Vijayī Vinayī Bhavēt || 10 ||
Pātālabhūtalavyōmacāriṇaśchadmacāriṇaḥ |
Na Draṣṭumapi Śaktāstē Rakṣitaṁ Rāmanāmabhiḥ || 11 ||
Rāmēti Rāmabhadrēti Rāmacandrēti Vā Smaran |
Narō Na Lipyatē Pāpairbhuktiṁ Muktiṁ Ca Vindati || 12 ||
Jagajjaitraikamantrēṇa Rāmanāmnābhirakṣitam |
Yaḥ Kaṇṭhē Dhārayēttasya Karasthāḥ Sarvasiddhayaḥ || 13 ||
Vajrapañjaranāmēdaṁ Yō Rāmakavacaṁ Smarēt |
Avyāhatājñaḥ Sarvatra Labhatē Jayamaṅgalam || 14 ||
Ādiṣṭavānyathā Svapnē Rāmarakṣāmimāṁ Haraḥ |
Tathā Likhitavānprātaḥ Prabuddhō Budhakauśikaḥ || 15 ||
Ārāmaḥ Kalpavr̥kṣāṇāṁ Virāmaḥ Sakalāpadām |
Abhirāmastrilōkānāṁ Rāmaḥ Śrīmān Sa Naḥ Prabhuḥ || 16 ||
Taruṇau Rūpasampannau Sukumārau Mahābalau |
Puṇḍarīka Viśālākṣau Cīrakr̥ṣṇājināmbarau || 17 ||
Phalamūlāśinau Dāntau Tāpasau Brahmacāriṇau |
Putrau Daśarathasyaitau Bhrātarau Rāmalakṣmaṇau || 18 ||
Śaraṇyau Sarvasattvānāṁ Śrēṣṭhau Sarvadhanuṣmatām |
Rakṣaḥ Kulanihantārau Trāyētāṁ Nō Raghūttamau || 19 ||
Āttasajyadhanuṣāviṣuspr̥śāvakṣayāśuganiṣaṅgasaṅginau |
Rakṣaṇāya Mama Rāmalakṣmaṇāvagrataḥ Pathi Sadaiva Gacchatām || 20 ||
Sannaddhaḥ Kavacī Khaḍgī Cāpabāṇadharō Yuvā |
Gacchanmanōrathānnaśca Rāmaḥ Pātu Salakṣmaṇaḥ || 21 ||
Rāmō Dāśarathiḥ Śūrō Lakṣmaṇānucarō Balī |
Kākutsthaḥ Puruṣaḥ Pūrṇaḥ Kausalyēyō Raghūttamaḥ || 22 ||
Vēdāntavēdyō Yajñēśaḥ Purāṇapuruṣōttamaḥ |
Jānakīvallabhaḥ Śrīmānapramēyaparākramaḥ || 23 ||
Ityētāni Japēnnityaṁ Madbhaktaḥ Śraddhayānvitaḥ |
Aśvamēdhādhikaṁ Puṇyaṁ Samprāpnōti Na Saṁśayaḥ || 24 ||
Rāmaṁ Dūrvādalaśyāmaṁ Padmākṣaṁ Pītavāsasam |
Stuvanti Nāmabhirdivyairna Tē Saṁsāriṇō Narāḥ || 25 ||
Rāmaṁ Lakṣmaṇapūrvajaṁ Raghuvaraṁ Sītāpatiṁ Sundaraṁ
Kākutsthaṁ Karuṇārṇavaṁ Guṇanidhiṁ Viprapriyaṁ Dhārmikam |
Rājēndraṁ Satyasandhaṁ Daśarathatanayaṁ Śyāmalaṁ Śāntamūrtiṁ
Vandē Lōkābhirāmaṁ Raghukulatilakaṁ Rāghavaṁ Rāvaṇārim || 26 ||
Rāmāya Rāmabhadrāya Rāmacandrāya Vēdhasē |
Raghunāthāya Nāthāya Sītāyāḥ Patayē Namaḥ || 27 ||
Śrīrāma Rāma Raghunandana Rāma Rāma
Śrīrāma Rāma Bharatāgraja Rāma Rāma |
Śrīrāma Rāma Raṇakarkaśa Rāma Rāma
Śrīrāma Rāma Śaraṇaṁ Bhava Rāma Rāma || 28 ||
Śrīrāmacandracaraṇau Manasā Smarāmi
Śrīrāmacandracaraṇau Vacasā Gr̥ṇāmi |
Śrīrāmacandracaraṇau Śirasā Namāmi
Śrīrāmacandracaraṇau Śaraṇaṁ Prapadyē || 29 ||
Mātā Rāmō Matpitā Rāmacandraḥ
Svāmī Rāmō Matsakhā Rāmacandraḥ |
Sarvasvaṁ Mē Rāmacandrō Dayāluḥ
Nānyaṁ Jānē Naiva Jānē Na Jānē || 30 ||
Dakṣiṇē Lakṣmaṇō Yasya Vāmē Ca Janakātmajā |
Puratō Mārutiryasya Taṁ Vandē Raghunandanam || 31 ||
Lōkābhirāmaṁ Raṇaraṅgadhīraṁ
Rājīvanētraṁ Raghuvaṁśanātham |
Kāruṇyarūpaṁ Karuṇākaraṁ Taṁ
Śrīrāmacandraṁ Śaraṇaṁ Prapadyē || 32 ||
Manōjavaṁ Mārutatulyavēgaṁ
Jitēndriyaṁ Buddhimatāṁ Variṣṭham |
Vātātmajaṁ Vānarayūthamukhyaṁ
Śrīrāmadūtaṁ Śaraṇaṁ Prapadyē || 33 ||
Kūjantaṁ Rāmarāmēti Madhuraṁ Madhurākṣaram |
Āruhya Kavitāśākhāṁ Vandē Vālmīkikōkilam || 34 ||
Āpadāmapahartāraṁ Dātāraṁ Sarvasampadām |
Lōkābhirāmaṁ Śrīrāmaṁ Bhūyō Bhūyō Namāmyaham || 35 ||
Bharjanaṁ Bhavabījānāmarjanaṁ Sukhasampadām |
Tarjanaṁ Yamadūtānāṁ Rāmarāmēti Garjanam || 36 ||
Rāmō Rājamaṇiḥ Sadā Vijayatē Rāmaṁ Ramēśaṁ Bhajē
Rāmēṇābhihatā Niśācaracamū Rāmāya Tasmai Namaḥ |
Rāmānnāsti Parāyaṇaṁ Parataraṁ Rāmasya Dāsō:’smyahaṁ
Rāmē Cittalayaḥ Sadā Bhavatu Mē Bhō Rāma Māmuddhara || 37 ||
Śrīrāma Rāma Rāmēti Ramē Rāmē Manōramē |
Sahasranāma Tattulyaṁ Rāmanāma Varānanē || 38 ||
Iti Śrībudhakauśikamuni Viracitaṁ Śrīrāmarakṣā Stōtram |
Devotees recite the Rama Raksha Stotram for a multitude of reasons, seeking both worldly and spiritual well-being. Some of the key motivations include:
Seeking Protection: The primary purpose of this stotra is to invoke Lord Rama’s divine protection against all forms of negativity, including physical ailments, evil influences, enemies, and dangers.
Overcoming Obstacles: Recitation helps to remove obstacles and challenges in life, paving the way for success and progress.
Attaining Peace and Well-being: The stotra brings mental peace, reduces anxiety, and promotes overall well-being and happiness.
Spiritual Growth: Regular recitation fosters devotion to Lord Rama, aiding in spiritual advancement and a deeper connection with the divine.
Fulfilling Desires: It is believed that sincere recitation can help fulfill righteous desires and aspirations.
Destroying Sins: The stotra is considered a powerful purifier, capable of destroying the accumulated negative karmas and sins of the reciter.
The Rama Raksha Stotram is revered for its profound benefits. Regular and devoted recitation is believed to bestow the following upon the devotee:
Longevity and Good Health: The stotra is said to bless the reciter with a long and healthy life, free from diseases and ailments.
Victory and Courage: It provides courage to face life’s challenges and ensures victory over adversaries.
Prosperity and Happiness: Recitation brings material and spiritual prosperity, filling life with happiness and contentment.
Success in Endeavors: It helps in achieving success in all undertakings and removes obstacles in the path of progress.
Spiritual Merit: The stotra bestows significant spiritual merit, equivalent to performing great Vedic sacrifices.
Family Well-being: It is believed to protect the entire family of the devotee and foster harmony.
Freedom from Fear: The powerful vibrations of the stotra dispel fear and instill a sense of security and confidence.
Attainment of Liberation (Mukti): For those seeking spiritual liberation, the stotra can be a guiding light, leading towards ultimate freedom.