×
Wednesday 14th of May 2025

Narayana Suktam Lyrics in English


The Narayana Suktam is a sacred Vedic hymn in Hinduism. It glorifies Lord Vishnu as the supreme being, the source of the universe, and the indweller of all living beings. It is believed that reciting these verses with devotion brings numerous benefits. Here are the complete lyrics of the Narayana Suktam in English.

Nārāyaṇa Sūktam

oṃ sa̱ha nā̍vavatu | sa̱ha nau̍ bhunaktu | sa̱ha vī̱rya̍ṃ karavāvahai | te̱ja̱svinā̱vadhī̍tamastu̱ mā vi̍dviṣā̱vahai̎ || oṃ śānti̱: śānti̱: śānti̍: ||

sa̱ha̱sra̱śīr̍ṣaṃ de̱va̱ṃ vi̱śvākṣa̍ṃ vi̱śvaśa̍mbhuvam |
viśva̍ṃ nā̱rāya̍ṇaṃ de̱va̱ma̱kṣara̍ṃ para̱maṃ pa̱dam |

vi̱śvata̱: para̍mānni̱tya̱ṃ vi̱śvaṃ nā̍rāya̱ṇagṃ ha̍rim |
viśva̍me̱vedaṃ puru̍ṣa̱stadviśva̱mupa̍jīvati |

pati̱ṃ viśva̍syā̱tmeśva̍ra̱g̱ṃ śāśva̍tagṃ śi̱vama̍cyutam |
nā̱rāya̱ṇaṃ ma̍hājñe̱ya̱ṃ vi̱śvātmā̍naṃ pa̱rāya̍ṇam |

nā̱rāya̱ṇa pa̍ro jyo̱ti̱rā̱tmā nā̍rāya̱ṇaḥ pa̍raḥ |
nā̱rāya̱ṇa pa̍raṃ bra̱hma̱ ta̱ttvaṃ nā̍rāya̱ṇaḥ pa̍raḥ |

nā̱rāya̱ṇa pa̍ro dhyā̱tā̱ dhyā̱naṃ nā̍rāya̱ṇaḥ pa̍raḥ |
yacca̍ ki̱ñcijja̍gatsa̱rva̱ṃ dṛ̱śyate̎ śrūya̱te’pi̍ vā ||

anta̍rba̱hiśca̍ tatsa̱rva̱ṃ vyā̱pya nā̍rāya̱ṇaḥ sthi̍taḥ |
ana̍nta̱mavya̍yaṃ ka̱vigṃ sa̍mu̱dre’nta̍ṃ vi̱śvaśa̍mbhuvam |

pa̱dma̱ko̱śa pra̍tīkā̱śa̱g̱ṃ hṛ̱daya̍ṃ cāpya̱dhomu̍kham |
adho̍ ni̱ṣṭyā vi̍tastyā̱nte̱ nā̱bhyāmu̍pari̱ tiṣṭha̍ti |

jvā̱la̱mā̱lāku̍laṃ bhā̱tī̱ vi̱śvasyā̍yata̱naṃ ma̍hat |
santa̍tagṃ śi̱lābhi̍stu̱ lamba̍tyākośa̱sanni̍bham |

tasyānte̍ suṣi̱ragṃ sū̱kṣmaṃ tasmin̎ sa̱rvaṃ prati̍ṣṭhitam |
tasya̱ madhye̍ ma̱hāna̍gnirvi̱śvārci̍rvi̱śvato̍mukhaḥ |

so’gra̍bhu̱gvibha̍janti̱ṣṭha̱nnāhā̍ramaja̱raḥ ka̱viḥ |
ti̱rya̱gū̱rdhvama̍dhaśśā̱yī̱ ra̱śmaya̍stasya̱ santa̍tā |

sa̱ntā̱paya̍ti svaṃ de̱hamāpā̍datala̱masta̍kaḥ |
tasya̱ madhye̱ vahni̍śikhā a̱ṇīyo̎rdhvā vya̱vasthi̍taḥ |

nī̱lato̍yada̍madhya̱sthā̱dvi̱dyulle̍kheva̱ bhāsva̍rā |
nī̱vāra̱śūka̍vatta̱nvī̱ pī̱tā bhā̎svatya̱ṇūpa̍mā |

tasyā̎: śikhā̱yā ma̍dhye pa̱ramā̎tmā vya̱vasthi̍taḥ |
sa brahma̱ sa śiva̱: sa hari̱: sendra̱: so’kṣa̍raḥ para̱maḥ sva̱rāṭ ||

ṛ̱tagṃ sa̱tyaṃ pa̍raṃ bra̱hma̱ pu̱ruṣa̍ṃ kṛṣṇa̱piṅga̍lam |
ū̱rdhvare̍taṃ vi̍rūpā̱kṣa̱ṃ vi̱śvarū̍pāya̱ vai namo̱ nama̍: |

oṃ nā̱rā̱ya̱ṇāya̍ vi̱dmahe̍ vāsude̱vāya̍ dhīmahi |
tanno̍ viṣṇuḥ praco̱dayā̎t ||

oṃ śānti̱: śānti̱: śānti̍: ||

Benefits of Reciting Narayana Suktam

  • Brings peace and tranquility to the mind.
  • Removes negative energies and obstacles.
  • Attracts wealth, prosperity, and good fortune.
  • Improves health and well-being.
  • Aids in spiritual growth.
  • Helps in obtaining the blessings of Lord Vishnu.

Recite these verses of the Narayana Suktam with devotion and seek the blessings of Lord Vishnu. May peace and prosperity fill your life.


Leave a Reply

Your email address will not be published. Required fields are marked *

you may also like

  • May 10, 2025
Dhanvantari Mantras (Moola Mantra, Gayatri Mantra & Benefits)
  • May 3, 2025
Kandar Anuboothi Lyrics in English & Translation
  • April 15, 2025
Sri Maha Lakshmi Ashtakam Lyrics in English